B 274-10 Haritālikāvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 274/10
Title: Haritālikāvratakathā
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1078
Remarks:
Reel No. B 274-10 Inventory No. 23325
Title Haritālikāvratakathā
Remarks This text is assigned to Liṃgapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 5
Lines per Folio 10–12
Foliation figures in the upper left-hand margin of verso under the abbreviation ha.kā and lower right-hand margin of verso.
Place of Copying Kāśī
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/1078
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya naaḥ ||
aṃdāramālākulitālakāyai (!)
kapālamā[[lāṃ]]kitaśekharāya ||
(2) divyāṃbarāyai ca digaṃbarāya
namaḥ śivāyai ca namaḥ śivāya ||
kailāśaśikhare ra(3)mye gaurī pṛchati (!) śaṃkaraṃ |
guhyād guhyataraṃ mahyaṃ kathayasva maheśvara ||
sarveṣāṃ dharmasa(4)rvasvaṃ alpāyāsaṃ mahat phalaṃ ||
prasanno si jagannātha tathyaṃ brūhi mamāgrataḥ |
ke(5)na vrataprabhāvena (!) tapodānena śaṃkara |
anādimadhyanidhano bhartā tvaṃ ca jagatprabhu (!) || (fol. 1r1–5)
«Sub-colophon:»
iti liṅgapurāṇe (9) haragaurīsamvāde haritālikāvratakathā samāptāḥ (!) ||
bhādre māsyāṃ (!) kṛṣṇapakṣe li(10)khitaṃ maṃdavāsare ||
umādhavapure ramye caturdaśyām idaṃ śubhaṃ ||
śaṃkarārpa(11)ṇam astu || || || || || || || || || || (fol. 4r8–11)
End
dakṣiṇā (!) ||
yāni kāni ca pāpāni brahmahatyāsamāni ca |
tā(9)ni tāni vinaśyaṃti pradakṣṇa (!) pade pade |
pradakṣiṇā ||
śivāyai śivarūpāyai (10) maṃgalāyai maheśvarī (!) |
śive sarvārthade devi śivarūpe namo stu te |
namaskāraḥ | ❁ || (5v1)iti pūjā || (fol. 5r8–5v1)
Microfilm Details
Reel No. B 274/10
Date of Filming 08-05-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/BK
Date 02-02-2005
Bibliography